You are currently viewing Shri Guru Charitra Adhyay 49 – श्री गुरुचरित्र अध्याय उनचास

Shri Guru Charitra Adhyay 49 – श्री गुरुचरित्र अध्याय उनचास

श्री गुरुचरित्र अध्याय उनचास भाग 2

एवं श्रुत्वा महादेवि, गुरुनिंदा करोति यः ।
स याति नरकं घोरं, यावच्चंद्रदिवाकरौ ॥ १०१ ॥

यावत्कल्पांतको देहस्तावदेव गुरुं स्मरेत् ।
गुरुलोपो न कर्तव्यः, स्वच्छंदो यदि वा भवेत् ॥ १०२ ॥

हुंकारेण न वक्तव्यं, प्राज्ञैः शिष्यैः कथंचन ।
गुरोरग्रे न वक्तव्यमसत्यं च कदाचन ॥ १०३ ॥

गुरुं त्वं कृत्य हुं कृत्य, गुरुं निर्जित्य वादतः ।
अरण्ये निर्जले देशे, स भवेद् ब्रह्मराक्षसः ॥ १०४ ॥

मुनिभिः पन्नगैर्वाऽपि सुरैर्वा शापितो यदि ।
कालमृत्युभयाद्वापि, गुरु रक्षिति पार्वति ॥ १०५ ॥

अशक्ता हि सुराद्याश्र्च, अशक्ता मुनयस्तथा ।
गुरुशापेन ते शीघ्रं, क्षयं यान्ति न संशयः ॥ १०६ ॥

मंत्रराजमिदं देवि, गुरुरित्यक्षरद्वयम् ।
स्मृतिवेदार्थवाक्येन, गुरुः साक्षात्परं पदम् ॥ १०७ ॥

श्रुति-स्मृती अविज्ञाय, केवलं गुरुसेवकाः ।
ते वै संन्यासिनः प्रोक्ता, इतरे वेषधारिणः ॥ १०८ ॥

नित्यं ब्रह्म निराकारं, निर्गुणं बोधयेत् परम् ।
सर्वं ब्रह्म निराभासं, दीपो दीपांतरं यथा ॥ १०९ ॥

गुरोः कृपाप्रसादेन, आत्मारामं निरीक्षयेत् ।
अनेन गुरुमार्गेण, स्वात्मज्ञानं प्रवर्तते ॥ ११० ॥

आब्रह्मस्तंबपर्यंतं, परमात्मस्वरुपकम् ।
स्थावरं जंगमं चैव, प्रणमामि जगन्मयम् ॥ १११ ॥

वंदेऽहं सच्चिदानंद, भेदातीत सदा गुरुम् ।
नित्यं पूर्णं निराकारं, निर्गुणं स्वात्मसंस्थितम् ॥ ११२ ॥

परात्परतरं ध्येयं, नित्यमानंदकारकम् ।
हृदयाकाशममध्यस्थं, शुद्धस्फटिकसन्निभम् ॥ ११३ ॥

स्फटिकप्रतिमारुपं, दृश्यते दर्पणे यथा ।
तथात्मनि चिदाकार-मानदं सोऽहमित्युत ॥ ११४ ॥

अंगुष्ठमात्रपुरुषं, ध्यायतश्र्चिमयं हृदि ।
तत्र स्फुरति भावो यः, श्रृणु तं कथाम्यहम् ॥ ११५ ॥

अगोचरं तथाऽगम्यं, नामरुपविवर्जितम् ।
निःशब्दं तद्विजानीयात्, स्वभावं ब्रह्म पार्वति ॥ ११६ ॥

यथा गंधः स्वभावेन, कर्पूरकुसुमादिषु ।
शीतोष्णादिस्वभावेन तथा ब्रह्म च शाश्र्वतम् ॥ ११७ ॥

स्वयं तथाविधो भूत्वा, स्थातव्यं यत्रकुत्रचित् ।
कीटभ्रमरवत्तत्र, ध्यानं भवति तादृशम् ॥ ११८ ॥

गुरुध्यानं तथा कृत्वा, स्वयं ब्रह्ममयो भवेत् ।
पिंडे पदे तथा रुपे, मुक्तोऽसौ नात्र संशयः ॥ ११९ ॥

स्वयं सर्वमयो भूत्वा, परं तत्त्वं विलोकयेत् ।
परात्परतरं नान्यत्, सर्वमेतन्निरालयम् ॥ १२० ॥

तस्यावलोकनं प्राप्य सर्वसंगविवर्जितम् ।
एकाकी निःस्पृहः शान्तस्तिष्ठासेत् तत्प्रसादतः ॥ १२१ ॥

लब्धं वाऽथ न लब्धं वा, स्वल्पं वा बहुलं तथा ।
निष्कामेनैव भोक्तव्यं, सदा संतुष्टचेतसा ॥ १२२ ॥

सर्वज्ञपदमित्याहु-र्देही सर्वमयो बुधाः ।
सदानंदः सदा शान्तो, रमते यत्रकुत्रचित् ॥ १२३ ॥

यत्रैव तिष्ठते सोऽपि, स देशः पुण्यभाजनम् ।
मुक्तस्य लक्षणं देवि, तवाग्रे कथितं मया ॥ १२४ ॥

उपदेशस्तथा देवि, गुरुमार्गेण मुक्तिदः ।
गुरुभक्तिस्तथा ध्यानं, सकलं तव कीर्तितम् ॥ १२५ ॥

अनेन यद्भवेत्कार्यं, तद्वदामि महामते ।
लोकोपकारकं देवि, लौकिकं तु न भावयेत् ॥ १२६ ॥

लौकिकात्कर्मणो यान्ति, ज्ञानहीना भवार्णवम् ।
ज्ञानी तु भावयेत्सर्वं, कर्म निष्कर्म यत्कृतम् ॥ १२७ ॥

इदं तु भक्तिभावेन, पठते श्रृणुते यदि ।
लिखित्वा तत्प्रदातव्यं, दानं दक्षिणयासह ॥ १२८ ॥

गुरुगीतात्मकं देवि, शुद्धतत्त्वं मयोदितम् ।
भवव्याधिविनाशार्थं, स्वयमेव जपेत्सदा ॥ १२९ ॥

गुरुगीताक्षरैकं तु, मंत्रराजमिमं जपेत् ।
अन्ये च विविधा मंत्राः, कलां नार्हंति षोडशीम् ॥ १३० ॥

अनंतफलमाप्नोति, गुरुगीताजपेन तु ।
सर्वपापप्रशमनं, सर्वदारिद्र्यनाशनम् ॥ १३१ ॥

कालमृत्युभयहरं, सर्वसंकटनाशनम् ।
यक्षराक्षसभूतानां, चोरव्याघ्रभयापहम् ॥ १३२ ॥

महाव्याधिहरं सर्वं, विभूतिसिद्धिदं भवेत् ।
अथवा मोहनं वश्यं, स्वयमेव जपेत्सदा ॥ १३३ ॥

कुशेर्वा दूर्वया देवि, आसने शुभ्रकंबले ।
उपविश्य ततो देवि जपेदेकाग्रमानसः ॥ १३४ ॥

ध्येयं शुक्लं च शांत्यर्थं, वश्ये रक्तासनं प्रिये ।
अभिचारे कृष्णवर्णं, पीतवर्णं धनागमे ॥ १३५ ॥

उत्तरे शांतिकामस्तु, वश्ये पूर्वमुखो जपेत् ।
दक्षिणे मारणं प्रोक्तं पश्र्चिमे च धनागमः ॥ १३६ ॥

मोहनं सर्वभूतानां, बंधमोक्षकरं भवेत् ।
देवराजप्रियकरं, सर्वलोकवशं भवेत् ॥ १३७ ॥

सर्वेषां स्तंभनकरं, गुणानां च विवर्धनम् ।
दुष्कर्मनाशनं चैव, सुकर्मसिद्धिदं भवेत् ॥ १३८ ॥

असिद्धं साधयेत्कार्यं, नवग्रहभयापहम् ।
दुःस्वप्ननाशनं चैव, सुस्वप्नफलदायकम् ॥ १३९ ॥

सर्वशान्तिकरं नित्यं, तथा वंध्यासुपुत्रदम् ।
अवैधव्यकरं स्त्रीणां, सौभाग्यदायकं सदा ॥ १४० ॥

आयुरारोग्यमैश्र्वर्यं-पुत्रपौत्रप्रवर्धनम् ।
अकामतःस्त्री विधवा, जपानमोक्षमवाप्नुयात् ॥ १४१ ॥

अवैधव्यं सकामा तु, लभते चान्यजन्मनि ।
सर्वदुःखभयं विघ्नं, नाशयेच्छापहारकम् ॥ १४२ ॥

सर्वबाधाप्रशमनं, धर्मार्थकाममोक्षदम् ।
यं यं चिंतयते कामं, तं तं प्राप्नोति निश्र्चितम् ॥ १४३ ॥

कामितस्य कामधेनुः, कल्पनाकल्पपादपः ।
चिन्तामणिश्र्चिंतितस्य, सर्वमंगलकारकम् ॥ १४४ ॥

मोक्षहेतुर्जपेन्नित्यं, मोक्षश्रियमवाप्नुयात् ।
भोगकाम जपेद्यो वै, तस्य कामफलप्रदम् ॥ १४५ ॥

जपेच्छाक्तश्र्च सौरश्र्च, गाणपत्यश्र्च वैष्णवः ।
शैवश्र्च सिद्धिदं देवि, सत्यं सत्यं न संशयः ॥ १४६ ॥

अथ काम्यजपे स्थानं, कथयामि वरानने ।
सागरे वा सरित्तीरेऽथवा हरिहरालये ॥ १४७ ॥

शक्तिदेवालये गोष्टे, सर्वदेवालये शुभे ।
वटे च धात्रीमूले वा, मठे वृंदावने तथा ॥ १४८ ॥

पवित्रे निर्मले स्थाने, नित्यानुष्ठानतोऽपि वा ।
निर्वेदनेन मौनेन, जपमेतं समाचरेत् ॥ १४९ ॥

स्मशाने भयभूमौ तु वटमूलान्तिके तथा ।
सिद्ध्यन्ति धौत्तरे मूले, चूतवृक्षस्य सन्निधौ ॥ १५० ॥

गुरुपुत्रो वरं मूर्खस्तस्य सिद्ध्यन्ति नान्यथा ।
शुभकर्माणि सर्वाणि, दीक्षाव्रततपांसि च ॥ १५१ ॥

संसारमलनाशार्थं, भवपाशनिवृत्तये ।
गुरुगीतांभसि स्नानं, तत्त्वज्ञः कुरुते सदा ॥ १५२ ॥

स एव च गुरुः साक्षात्, सदा सद्ब्रह्मवित्तमः ।
तस्य स्थानानि सर्वाणि, पवित्राणि न संशयः ॥ १५३ ॥

सर्वशुद्धः पवित्रौऽसौ, स्वभावाद्यंत्र तिष्ठति ।
तत्र देवगणाः सर्वे, क्षेत्र पीठे वसन्ति हि ॥ १५४ ॥

आसनस्थः शयानो वा, गच्छँस्तिष्ठन् वदन्नपि ।
अश्र्वारुढो गजारुढः, सुप्तो वा जागृतोऽपि वा ॥ १५५ ॥

शुचिष्मांश्र्च सदा ज्ञानी, गुरुगीताजपेन तु ।
तस्य दर्शनमात्रेण, पुनर्जन्म न विद्यते ॥ १५६ ॥

समुद्रे च तथा तोयं, क्षीरे क्षीरं घृते घृतं ।
भिन्ने कुंभे यथाकाश-स्तथात्मा परमात्मनि ॥ १५७ ॥

तथैव ज्ञानी जीवात्मा, परमात्मनि लीयते ।
ऐक्येन रमते ज्ञानी, यत्र तत्र दिवानिशम् ॥ १५८ ॥

एवंविधो महामुक्तः, सर्वदा वर्तते बुधः ।
तस्य सर्वप्रयत्नेन, भावभक्तिं करोति यः ॥ १५९ ॥

सर्वसंदेहरहितो, मुक्तो भवति पार्वति ।
भुक्तिमुक्तिद्वयं तस्य, जिव्हाग्रे च सरस्वती ॥ १६० ॥

अनेन प्राणिनः सर्वे, गुरुगीताजपेन तु ।
सर्वसिद्धिं प्राप्नुवन्ति, भुक्तिं मुक्तिं न संशयः ॥ १६१ ॥

सत्यं सत्यं पुनः सत्यं, धर्मं साख्यं मयोदितम् ।
गुरुगीता समं नास्ति, सत्यं सत्यं वरानने ॥ १६२ ॥

एको देव एकधर्म, एकनिष्ठा परंतपः ।
गुरोः परतरं नान्यन्नास्ति तत्त्वं गुरोः परम् ॥ १६३ ॥

माता धन्या पिता धन्यो, धन्यो वंशः कुलं तथा ।
धन्या च वसुधा देवि, गुरुभक्तिः सुदुर्लभा ॥ १६४ ॥

शरीरमिंद्रियं प्राणश्र्चार्थः स्वजनबांधवाः ।
माता पिता कुलं देवि, गुरुरेव न संशयः ॥ १६५ ॥

आकल्पं जन्मना कोट्या, जपव्रततपःक्रियाः ।
तत्सर्वं सफलं देवि, गुरुसंतोषमात्रतः ॥ १६६ ॥

विद्यातपोबलेनैव, मंदभाग्याश्र्च ये नराः ।
गुरुसेवां न कुर्वन्ति, सत्यं सत्यं वरानने ॥ १६७ ॥

ब्रह्मविष्णुमहेशाश्र्च, देवर्षिपितृकुन्नराः ।
सिद्धचारणयक्षाश्र्च, अन्येऽपि मुनयो जनाः ॥ १६८ ॥

गुरुभावः परं तीर्थमन्यतीर्थं निरर्थकम् ।
सर्वतीर्थाश्रयं देवि, पादाङ्गुष्ठं च वर्तते ॥ १६९ ॥

जपेन जयमाप्नोति, चानंतफलमाप्नुयात् ।
हीनकर्म त्यजन्सर्वं, स्थानानि चाधमानिच ॥ १७० ॥

उग्रध्यानं कुक्कुटस्थं, हीनकर्मफलप्रदं ।
गुरुगीतां प्रयाणे वा, संग्रामे रिपुसंकटे ॥ १७१ ॥

जपते जयमाप्नोति, मरणे मुक्तिदायकम् ।
सर्वकर्म च सर्वत्र, गुरुपुत्रस्य सिद्ध्यति ॥ १७२ ॥

इदं रहस्यं नो वाच्यं, तवाग्रे कथितं मया ।
सुगोप्यं च प्रयत्नेन, मम त्वं च प्रिया त्विति ॥ १७३ ॥

स्वामिमुख्यगणेशादिविष्ण्वादीनां च पार्वति ।
मनसापि न वक्तव्यं, सत्यं सत्यं वदाम्यहम् ॥ १७४ ॥

अतीवपक्वचिपारंपरत्ताय, श्रद्धाभक्तियुताय च ।
प्रवक्तव्यमिदं देवि, ममात्माङसि सदाप्रिये ॥ १७५ ॥

अभक्ते वंचके धूर्ते, पाखण्डे नास्तिके नरे ।
मनसापि न वक्तव्या, गुरुगीता कदाचन ॥ १७६ ॥

इति श्रीस्कंदपुराणे उत्तरखण्डे ईश्र्वरपार्वती संवादे गुरुगीता समाप्ता ।

श्रीगुरुदेवदत्तात्रेयार्पणमस्तु ॥

याकारणें ईश्र्वरें पाहे । पार्वतीस बोध केला आहे ।
पारंपार मार्ग चालिला पाहे । गुरुसेवा सुदुर्लभ ॥ १४ ॥

विधाता आदिकरुनि । समस्त वंदिती याचिगुणीं ।
जो जाहला अंतर-मनोन्मनी । तोचि श्रेष्ठ सकळिकां ॥ १५ ॥

गुरुसेवा अनंत सुख । दूर होय समस्त दुःख ।
तोचि धन्य नर एक । या क्षितीवरी ॥ १६ ॥

वसिष्ठ वाल्मीक जनकादिक । समस्त नांव पावले गुरुसेवें निक ।
तुम्ही शहाणे चतुर विवेक । भजा भजा हो श्रीगुरुसी ॥ १७ ॥

सद्गुरुसी भजतां सद्भावेंसीं । सद्गति होईल तुम्हां भरंवसीं ।
याकारणें स्थिरमनेंसीं । शरण रिघावें श्रीगुरुमूर्तीस ॥ १८ ॥

गुरुमूर्तीसि संतोष होतां । त्रयमूर्ति तुष्टती तत्त्वता ।
वेदशास्त्रीं असे संमता । पारंपर गुरुमार्ग हा ॥ १९ ॥

पूर्वी युगायुगीं पाहे । आयुष्य फार नरदेहा ।
अनेक तप करिती सायास पाहे । मुक्ति होत त्या नरांसी ॥ २० ॥

आतां वर्तला कलि प्रबळ । वेदमार्ग राहिला सकळ ।
जन जाहले मूढ केवळ । ज्ञानहीन पशूपरी ॥ २१ ॥

या कलियुगामाझारीं । ज्ञानी जाहले मूढापरी ।
कांही नेणती अंधबधिरीं । मायापाशें वेष्टोनियां ॥ २२ ॥

याकारणें तुम्ही विद्वजन । ‘ गुरुभाव ‘ धरा स्थिरमनें ।
तुमचें तुटेल भवबंधन । श्रीगुरुराजप्रसादें ॥ २३ ॥

लाधे ज्यासी गुरुप्रसाद । त्यासी प्राप्त होय कैवल्यपद ।
दूरी होईल कामक्रोधमद । साध्य होईल पद-अच्युत ॥ २४ ॥

अवतार याकारणें । घेतला असे नारायणें ।
साधुजन उद्धरावयाकारणें । अवतरले कलियुगी श्रीगुरुमूर्ति ॥ २५ ॥

भूमिभार उतरावया । जन्म धरिला श्रीपादराया ।
दत्तात्रेय-अवधूतरायें । वेष धरिला नरदेहीं ॥ २६ ॥

देह धरुनि श्रीगुरुमूर्ति । समस्त उद्धरिले जडमति ।
अवतरले आपण लक्ष्मीपति । केवळ सात्विक रुपानें ॥ २७ ॥

जे जे असती भाविक जन । त्यांसी उद्धरी आपण ।
बळात्कारें जाई त्यांचिया भुवना । श्रीसद्गुरुराज योगी ॥ २८ ॥

आतां असो हें युक्तीचें कथन । भावें धरा हो सद्गुरुभजन ।
हातां चढेल उमारमण । श्रीगुरुप्रसादें ॥ २९ ॥

श्रीगुरुप्रसाद लाधे ज्यासी । त्यासी साध्य व्योमकेशी ।
निवारण करी मोहपाशासी । मग रहाल शाश्र्वत पदीं ॥ ३० ॥

संसार म्हणिजे भवसमुद्र । यासी करावा निःशेष भद्र ।
बळकट धरावी भाव मुद्रा । मग पावाल पैलपार ॥ ३१ ॥

गुरुभक्ति म्हणिजे कामधेनु । कल्पिलें होय मनकामनु ।
न धरावा मनीं तुम्ही अनुमानु । शरण रिघावें श्रीगुरुमूर्तीसी ॥ ३२ ॥

प्रसन्न होतां श्रीगुरु जाण । बाधों न शके यम आपण ।
जरी असेल पापक्षोण । लय होईल भरंवसें ॥ ३३ ॥

संपर्क होतां अग्नीसी । तृणबणवी होय भस्मसुरसी ।
तैशा तुमच्या सकळ पापराशी । निःशेष जातील परियेसा ॥ ३४ ॥

॥ इति श्रीगुरुचरित्रामृते परमकथाकल्पतरौ
श्रीनृसिंहसरस्वत्युपाख्याने सिद्धनामधारकसंवादे
सरस्वती-गंगाधरविरचिते गुरुगीतावर्णन नाम एकोनपंचाशत्तमोऽध्यायः ॥

Leave a Reply